June 12, 2013
 कुण्डलिनी ध्यान
 
 पुर्वं सतां वै परीपूर्ण सिन्धुं ज्ञानेवरुपं मपरं वतैव।
 दिर्घो वतां पुर्व मदैव रुपं कुण्डलिनी वै सहितं प्रण्म्यं।।
 
 प्रणमं परेशं वदनं सहेतं ज्ञानोवदेतं ध्यानं वदेतं।
 तपो परेशां मदैव च रुपं, कुण्डलिनी वै प्रणमं नमामी।।
 
 गुरुर्वै सतां पुर्व मदैव रुपं प्राणोमनोश्चेतन पुर्व वदेवं।
 आत्मं सतां पुर्व मदैव रुपं कुण्डलिनी वै प्रणमं नमामी।।
 
 दिव्यो सतां पुर्व मदैव रुपं ज्ञानं च चेत्यम तवतं सदेवं।
 आत्मोर्वतां पुर्व मदैव रुपं कुण्डलिनी वै प्रणमं नमामी।।
 
 दिर्घोवतां वै सहितं सदैव ज्ञानं च रुपं ब्रह्म स्वरुपं।
 गुरुर्वै सतां च गुरुवं प्रणम्यं कुण्डलिनी वै प्रणमं नमामी।।